2013/2/28

四種劫(kappa)

1. 壽元劫, āyukappa.
2. 小劫, asaṅkheyyakappa.
3. 中劫, antarakappa.
4. 大劫, mahākappa.

2013/2/18

NaUyana Aranya Morning Chanting 龍樹禪林 早課


Namo Tassa Bhagavato Arahato Sammāsambuddhassa. (x3)

Ārādhanā
Yāvatā Bhagavā loke, tiṭṭheyya tava sāsanaṃ,
tāvatā patigaṇhātu, pūjā lokānukampayā.

Padipa pūjā
Gandha-telappadittena, dīpena tama dhaṃsinā,
tiloka-dīpaṃ Sambuddhaṃ, pūjayāmi tamo-nudaṃ.

Sugandha Pūjā
Sugandhi-kāya-vadanaṃ, anata-guṇa-gandhinaṃ,
Sugandhinā'haṃ gandhena, pūjayāmi Tathāgataṃ.

Pānīya Pūjā
Sugandhaṃ sītalaṃ kappaṃ, Pasanna-madhuraṃ subhaṃ,
Pānīyaṃ etaṃ Bhagavā, patigaṇhātumuttama.

Pānaka Pūjā
Adhivāsetu no Bhante, Pānaka parikappitaṃ,
Anukampaṃ upādāya, patigaṇhātumuttama.

Puppha Pūjā
Nirodha-samāpattito vuṭṭhahitvā viya nisinnaṁ Bhagavantaṁ,
Arahantaṁ Sammā-sambuddhaṁ iminā pupphena pūjemi,pūjemi,pūjemi.
Ayaṁ puppha-pūja
Buddha-pacceka-buddha-agga-sāvaka-mahā-sāvaka-arahantādīnaṁ sabhāva-sīlam. Aham'pi tesaṁ anuvattako homi.
Idaṁ pupphaṁ idāni vaṇṇena'pi suvaṇṇaṁ gandhena'pi
sugandhaṁ saṇṭhānena'pi susaṇṭhānaṁ.
Khippam•eva dubbaṇṇaṁ duggandhaṁ dussaṇṭhānaṁ aniccataṁ pāpuṇissati.
Evam•eva kho sabbe saṅkhārā aniccā,
sabbe saṅkhārā dukkhā,
sabbe dhammā anattā'ti.

Buddha Vandanā
Iti'pi so Bhagavā, arahaṃ, sammāsambuddho,
vijjācaraṇa-sampañño, sugato, lokavidū, anuttaro purisadammasārathi,
satthā devamanussānaṃ, buddho, bhagavā'ti.
Buddhaṃ jīvita-pariyantaṃ saraṇaṃ gacchāmi.
Ye ca buddhā atītā ca,
ye ca buddhā anāgatā,
paccuppannā ca ye buddhā,
ahaṃ vandāmi sabbadā.
N'atthi me saraṇaṃ aññaṃ,
Buddho me saraṇaṃ varaṃ.
etena sacca-vajjena,
hotu me jaya-maṅgalaṃ.
Uttamaṅgena vande'haṃ,
pada-paṃsu-varuttamaṃ;
buddhe yo khalito doso,
buddho khamatu taṃ mamaṃ.

Dhamma Vandanā
Svākkhāto bhagavatā dhammo, sandiṭṭhiko, akāliko,
ehipassiko, opanayiko, paccattaṃ veditabbo viññūhī'ti.
Dhammaṃ jīvita-pariyantaṃ saraṇaṃ gacchāmi.
Ye ca dhammā atītā ca, ye ca dhammā anāgatā,
paccuppannā ca ye dhammā, ahaṃ vandāmi sabbadā.
N'atthi me saraṇaṃ aññaṃ,
Dhammo me saraṇaṃ varaṃ.
etena sacca-vajjena,
hotu me jaya-maṅgalaṃ.
Uttamaṅgena vande'haṃ,
dhammaṃ ca tividhaṃ varaṃ;
dhamme you khalito doso,
dhammo khamatu taṃ mamaṃ.

Saṅgha Vandanā
Supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho; yadidaṃ: cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho; āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā'ti.
Saṅghaṃ jīvita-pariyantaṃ saraṇaṃ gacchmi.
Ye ca saṅghā atītā ca, ye ca saṅghā anāgatā,
paccuppannā ca ye saṅghā, ahaṃ vandmi sabbadā.
N'atthi me saraṇaṃ aññaṃ,
Saṅgho me saraṇaṃ varaṃ.
etena sacca-vajjena,
hotu me jaya-maṅgalaṃ.
Uttamaṅgena vande'haṃ,
sagha ca tividhaṃ varaṃ;
saghe yo khalito doso,
sagho khamatu taṃ mamaṃ.

Ratanattaya Vandanā
Buddha dhammā ca Pacceka Buddha Saṅghā ca sāmikā,
Dāso vāhasmi metesaṁ – guṇaṁ thātu sire sadā.
Tisaranaṁ tilakkhaṇūpekkhaṁ – Nibbānamantimaṁ,
Suvande sirasā niccaṁ – labhāmi tividhā mahaṁ.
Buddhe sakarune vande – Dhamme pacceka sambuddhe,
Saṅghe ca sirasā yeva – tidhā niccaṁ namāmahaṁ,
Namāmi sattunovādappamāda vacanantimaṁ,
Sabbe pi cetiye vande upajjhā cariye mamaṁ,
Myhaṁ panāma tejena – cittaṁ pāpehi muccatanti.

Cuddasa Buddhañāṇāni
Dukkhe ñāṇaṃ Buddha ñāṇaṃ,
Dukkhasamudaye ñāṇaṃ Buddha ñāṇaṃ,
Dukkhanirodhe ñāṇaṃ Buddha ñāṇaṃ,
Dukkhanirodhagāminipaipadāya ñāṇaṃ Buddha ñāṇaṃ;
Attha-paṭisambhide ñāṇaṃ Buddha ñāṇaṃ,
Dhamma-paṭisambhide ñāṇaṃ Buddha ñāṇaṃ,
Nirutti-paṭisambhide ñāṇaṃ Buddha ñāṇaṃ;
Paṭibhāna-paṭisambhide ñāṇaṃ Buddha ñāṇaṃ,
Indriya-paropariyatte ñāṇaṃ Buddha ñāṇaṃ,
Sattānaṃ āsayānusaye ñāṇaṃ Buddha ñāṇaṃ,
Yamaka pāṭihāriye ñāṇaṃ Buddha ñāṇaṃ,
Mahākaruṇā samāpattiyā ñāṇaṃ Buddha ñāṇaṃ,
Sabbaññuta ñāṇaṃ Buddha ñāṇaṃ,
Anāvarana ñāṇaṃ Buddha ñāṇaṃ'ti.
Imāni cuddasa Buddha ñāṇāni.
Imesaṃ aṭṭha ñāṇāni sāvaka sādhāraṇāni,
cha ñāṇāni asādhāraṇāni sāvakehi.
Imehi cuddasa Buddha ñāṇehi samannāgataṃ
Sammāsambuddhaṃ bhagavataṃ sirasā namāmi.


Sattasattati Ñāna Vatthuni
1.Jāti paccayā jarā maraṇanti ñāṇaṃ; asati jātiyā natthi jarā maraṇanti ñāṇaṃ.
Atītampi addhānam jāti paccayā jarā maraṇanti ñāṇaṃ;
asati jātiyā natthi jarā maraṇanti ñāṇaṃ.
Anāgatampi addhānam jāti paccayā jarā maraṇanti ñāṇaṃ;
asati jātiyā natthi jarā maraṇanti ñāṇaṃ.
Yampissa tam dhammatthiti ñāṇaṃ tampi khaya dhammaṁ,
vaya dhammaṁ, virāga dhammaṁ, nirodha dhammanti ñāṇaṃ.

2.Bhava paccayā jāti'ti ñāṇaṁ; asati bhavasmiṁ natthi jāti ti ñāṇaṁ.
Atītampi addhānam bhava paccayā jāti ti ñāṇaṃ;
asati bhavasmiṁ natthi jāti'ti ñāṇaṃ.
Anāgatampi addhānam bhava paccayā jāti ti ñāṇaṃ;
asati bhavasmiṁ natthi jāti'ti ñāṇaṃ.
Yampissa tam dhammatthiti ñāṇaṃ tampi khaya dhammaṁ,
vaya dhammaṁ, virāga dhammaṁ, nirodha dhammanti ñāṇaṃ.

3.Upādāna paccayā bhavo'ti ñāṇaṁ; asati upādānasmiṁ natthi bhavo'ti ñāṇaṁ.
Atītampi addhānam upādāna paccayā bhavo'ti ñāṇaṃ;
asati upādānasmiṁ natthi bhavo'ti ñāṇaṃ.
Anāgatampi addhānam upādāna paccayā bhavo'ti ñāṇaṃ;
asati upādānasmiṁ natthi bhavo'ti ñāṇaṃ.
Yampissa tam dhammatthiti ñāṇaṃ tampi khaya dhammaṁ,
vaya dhammaṁ, virāga dhammaṁ, nirodha dhammanti ñāṇaṃ.

4.Taṇhā paccayā upādānanti ñāṇaṁ; asati taṇhāya natthi upādānanti ñāṇaṁ.
Atītampi addhānam taṇhā paccayā upādānanti ñāṇaṁ;
asati taṇhāya natthi upādānanti ñāṇaṁ.
Anāgatampi addhānam taṇhā paccayā upādānanti ñāṇaṁ;
asati taṇhāya natthi upādānanti ñāṇaṁ.
Yampissa tam dhammatthiti ñāṇaṁ tampi khaya dhammaṁ,
vaya dhammaṁ, virāga dhammaṁ, nirodha dhammanti ñāṇaṁ.

5.Vedanā paccayā taṇhā ti ñāṇaṁ; asati vedanāya natthi tanhāti ñāṇaṁ.
Atītampi addhānaṁ vedanā paccayā taṇhā ti ñāṇaṁ; asati vedanāya natthi; taṇhā'ti ñāṇaṁ.
Anāgatampi addhāṇaṁ vedanā paccayā taṇhāti ñāṇaṁ; asati vedanāya natthi taṇhāti ñāṇaṁ,
Yampissa taṁ dhammaṭṭhiti ñāṇaṁ tampi khaya dhammaṁ vaya dhammaṁ, virāga dhammaṁ, nirodha dhammanti ñāṇaṁ.

6.Phassa paccayā vedanā'ti ñāṇaṁ; asati phassasmiṁ natthi vedanāti ñāṇaṁ.
Atītampi addhānaṁ phassa paccayā vedanāti ñāṇaṁ, asati phassasmiṁ natthi vedanāti ñāṇaṁ.
Anāgatampi addhānaṁ phassa paccayā vedanāti ñāṇaṁ; asati phassasmiṁ natthi vedanā'ti ñāṇaṁ.
Yampissa tam dhammaṭṭhiti ñāṇaṁ, tampi khaya dhammaṁ, vaya dhammaṁ, virāga dhammaṁ nirodha dhammanti ñāṇaṁ.

7.Saāyatana paccayā phassoti ñāṇaṁ; asati saāyatanasmiṁ natthi phasso'ti ñāṇaṁ. Atītampi addhānaṁ saāyatana paccayā phasso'ti ñāṇaṁ; asati saāyatanasmiṁ natthi phasso'ti ñāṇaṁ.
Anāgatampi addhānaṁ saāyatana paccāya phasso'ti ñāṇaṁ, asati saāyatanasmiṁ natthi phasso'ti ñāṇaṁ.
Yampissa taṁ dhammaṭṭhiti ñāṇaṁ, tampi khaya dhammaṁ, vaya dhammaṁ, virāga dhammaṁ, nirodha dhammanti ñāṇaṁ.

8.Nāmarūpa paccayā saāyatananti ñāṇaṁ; asati nāmarūpasmiṁ natthi saāyatananti ñāṇaṁ.
Atītampi addhānam nāma rūpa paccayā saāyatananti ñāṇaṁ, asati nāmarūpasmiṁ natthi saāyatananti ñāṇaṁ.
Anāgatampi addhānaṁ nāmarūpa paccayā saāyatananti ñāṇaṁ; asati nāmarūpasmiṁ natthi saāyatananti ñāṇaṁ; asati āmarūpasmiṁ natthi saāyatananti ñāṇaṁ.
Yampissa taṁ dhammaṭṭhiti ñāṇaṁ, tampi khaya dhammaṁ, vaya dhammaṁ, virāga dhammaṁ, nirodha dhammanti ñāṇaṁ.

9.Viññāṇa paccayā nāmarūpanti ñāṇaṁ; asati viññānasmiṁ natthi nāmarūpanti ñāṇaṁ.
Atītampi addhānam viññāṇa paccayā nāmarūpanti ñāṇaṁ, asati viññānasmiṁ natthi nāmarūpanti ñāṇaṁ.
Anāgatampi addhānaṁ viññāṇa paccayā nāmarūpanti ñāṇaṁ, asati viññānasmiṁ natthi nāmarūpanti ñāṇaṁ.
Yampissa taṁ dhammaṭṭhiti ñāṇaṁ, tampi khaya dhammaṁ, vaya dhammaṁ, virāga dhammaṁ, nirodha dhammanti ñāṇaṁ.

10.Sankhāra paccayā viññāṇanti ñāṇaṁ; asati sankhāresu natthi viññāṇanti ñāṇaṁ.
Atītampi addhānam sankhāra paccayā viññāṇanti ñāṇaṁ; asati sankhāresu natthi viññāṇanti ñāṇaṁ.
Anāgatampi addhānaṁ sankhāra paccayā viññāṇanti ñāṇaṁ; asati sankhāresu natthi viññāṇanti ñāṇaṁ.
Yampissa taṁ dhammaṭṭhiti ñāṇaṁ, tampi khaya dhammaṁ, vaya dhammaṁ, virāga dhammaṁ, nirodha dhammanti ñāṇaṁ.

11.Avijjā paccayā sankhārati ñāṇaṁ; asati avijjāya natthi sankhāra'ti ñāṇaṁ.
Atītampi addhānam avijjā paccayā sankhārati ñāṇaṁ; asati avijjāya natthi sankhāra'ti ñāṇaṁ.
Anāgatampi addhānaṁ avijjā paccayā sankhārati ñāṇaṁ; asati avijjāya natthi sankhāra'ti ñāṇaṁ.
Yampissa taṁ dhammaṭṭhiti ñāṇaṁ, tampi khaya dhammaṁ, vaya dhammaṁ, virāga dhammaṁ, nirodha dhammanti ñāṇaṁ.
Imāni satta sattati ñāṇani. Imehisatta sattatiyā ñānehi samaññāgataṁ. Sammāsambuddhaṁ Bhagavantaṁ sirasā ñāmāmi.


Homage to the Buddha's Four Sacred Places
Māyā-suto Sugata-sākiya-sīha-nātho,
Jātakkhaṇe sapadasā'va'bhisakamītvā,
Yasmiṁ udīrayi giraṁ vara-lumbinimhi,
Taṁ jāta-cetiyamahaṁ sirasā namāmi.

Yasmiṁ nisajja vajirāsana-bandhanena,
Jetvā savāsana-kilesa-balaṁ munindo,
Sambodhi-ñāṇāmavagamma vihāsi sammā,
Taṁ Bodhi-cetiyamahaṁ sirasā namāmi.

Sankampayaṁ dasa-sahassiya-loka-dhātuṁ,
Desesi yatra Bhagavā vara-dhamma-cakkaṁ,
Bārāṇasī pura-samīpa-vane migānaṁ,
Taṁ Dhamma-cetiyamahaṁ sirasā namāmi.

Katvāna loka-hitamatta-hitañca nātho,
Asītiko'va Upavattana-kānanam'pi,
Yasmim nipajja gatavā nirupādi-sesaṁ,
Nibbāna-cetiyamahaṁ sirasā namāmi.


Karaṇīya Metta Suttaṃ
Karaṇīyamatthakusalena,

yaṃtaṃ santaṃ padaṃ abhisamecca:
sakko ujū ca sūjū ca, suvaco c'assa mudu anatimānī;

Santussako ca subharo ca, appakicco ca sallahukavuttī,
santindriyo ca nipako ca, appagabbho kulesu ananugiddho.
Na ca khuddaṃ samācare kiñci, yena viññū pare upavadeyyuṃ.
sukhino vā khemino hontu, sabbe sattā bhavantu sukhitattā.
Ye keci pāṇabhūt'atthi tasā vā thāvarā vā anavasesā,
dīghā vā ye mahantā vā, majjhamā rassakāṇukathūlā;
Diṭṭhā vā yeva addiṭṭhā, ye ca dūre vasanti avidūre,
bhūtā vā sambhavesī vā, sabbe sattā bhavantu sukhitattā.
Na paro paraṃ nikubbetha, nātimaññetha katthaci naṃ kañci;
byārosanā paṭighasaññā, nāññamaññassa dukkhamiccheyya.
Mātā yathā niyaṃ puttaṃ, āyusā ekaputtamanurakkhe;
evam'pi sabbabhūtesū, mānasaṃ bhāvaye aparimānaṃ.
Mettaṃ ca sabbalokasmiṃ, mānasaṃ bhāvaye aparimānaṃ,
uddhaṃ adho ca tiriyañca, asambādhaṃ averaṃ asapattaṃ.

Tiṭṭhaṃ caraṃ nisinno vā, sayāno vā yāvatassa vigatamiddho,

Diṭṭhiñca anupagamma, sīlavā dassanena sampanno,
Etena sacca-vajjena, sotthi te hotu sabbadā.(x3)

Mora Paritta

Udetayañcakkhumā eka-rājā,

harissa-vaṇṇo paṭhavippabhāso.
Taṃ taṃ namassāmi harissa-vaṇṇaṃ paṭhavippabhāsaṃ,
tayajja guttā viharemu divasaṃ.

Ye brāhmaṇā vedagu sabba-dhamme,

te me namo, te ca maṃ pālayantu.
Namatthu buddhānaṃ, namatthu bodhiyā.
namo vimuttānaṃ, namo vimuttiyā.

Imaṃ so parittaṃ katvā,

moro carati esanā.

Caturarakkha Bhāvanā
Ahaṁ avero homi, abyāpajjho homi. Anīgho homi, sukhi attānaṃ pariharāmi.
Ahaṁ viya myham ācariyupajjhāyā mātā pitaro, hita sattā majjhattika sattā, veri sattā,
averā hontu, abyāpajjā hontu, anīghā hontu, sukh attānaṃ pariharantu,
dukkhā muccantu, yathā laddha sampattito mā vigacchantu, kammassakā.
Imasmim vihāre, imasmim gocara gāme, imasmim nagare, imasmim Lankādīpe,
imasmim Jambudīpe, imasmim cakkavāle, issarajanā sīmatthaka devatā sabbe sattā,
averā hontu, abyāpajjhā hontu, anīghā hontu, sukhi attānaṃ pariharantu,
dukkhā maccantu, yathā laddha sampattito mā vigacchantu, kammassakā.
Puratthimāya disāya, dakkhiṇāya disāya, pacchimāya disāya, uttarāya disāya.
Puratthimāya anudisāya, dakkhiṇāya, anudisāya pacchimāya anudisāya, uttarāya anudisāya, heṭṭhimāya disāya, uparimāya disāya.
Sabbe sattā, sabbe pānā, sabbe bhutā, sabbe puggalā, sabbe attabhāva pariyāpannā, sabbā itthiyo sabbe purisā sabbe ariyā, sabbe anariyā, sabbe devā, sabbe manussā, sabbe vinipātikā, averā hontu, abyāpajjhā hontu, anghā hontu, sukh attānam pariharantu, dukkhā muccantu, yathā laddha sampattito mā vigacchantu, kammassakā.

Buddhānussati Bhāvanā
Buddhānussati mettā ca,
asubhaü maraõassati;
Iti imā caturārakkhā,
bhikkhu bhāveyya sīlavā.
Anantavitthāraguõaü,
guõatonussaraü muniü;
Bhāveyya buddhimā bhikkhū,
buddhānussatimādito.
Savāsane kilese so,
eko sabbe nighātiya;
Ahū susuddha santāno,
pūjānaü ca sadāraho.
Sabbakālagate dhamme,
sabbe sammāsayaü muni;
Sabbākārena bujjhitvā,
eko sabbaññutaü gato.
Vipassanādi vijjāhi,
sīlādi caraõehi ca;
Susamiddhehi sampanno,
gaganābhehi nāyako.
Sammāgato subhaü ñhānaü,
amoghavacano ca so;
Tividhassāpi lokassa,
ñātā niravasesato.
Anekehi guõoghehi,
sabbasattuttamo ahū;
Anekehi upāyehi,
naradamme damesi ca.
Eko sabbassa lokassa,
sabba sattānusāsako;44
Bhāgya issariyādīnaü,
guõānaü paramo nidhī.
Paññāssa sabbadhammesu,
karuõā sabbajantusu;
Attatthānaü paratthānaü,
sādhikā guõajeññhikā.
Dayāya pāramī citvā,
paññāyattānam-uddharī;
Uddharī sabbadhamme ca,
dayāyaññe ca uddharī.
Dissamāno’pi tāvassa,
rūpakāyo acintiyo;
Asādhāraõa ñānaóóhe,
dhammakāye kathā vakā’ti.

Mettā Bhāvanā
Attūpamāya sabbesaü,
sattānaü sukhakāmataü;
Passitvā kamato mettaü,
sabbasattesu bhāvaye.
Sukhī bhaveyyaü niddukkho,
ahaü niccaü, ahaü viya;
Hitā ca me sukhī hontu,
majjhattā’tha ca verino.
Imamhi gāmakkhettamhi,
sattā hontu sukhī sadā;
Tato parañca rajjesu,
cakkavāëesu jantuno.
Samantā cakkavāëesu,
sattānantesu pāõino;
Sukhino puggalā bhūtā,
attabhāvagatā siyuü.
Tathā itthī pumā ceva,
ariyā anariyā’pi ca;
Devā narā apāyaññhā,
tathā dasadisāsu cā’ti.

Asubhā Bhāvanā
Aviññāõasubha nibhaü,
saviññāõasubhaü imaü;
Kāyaü asubhato passaü,
asubhaü bhāvaye yatī.
Vaõõasaõñhānagandhehi,
āsay’okāsato tathā;
Pañikkūlāni kāye me,
kuõapāni dvisoëasa.
Patitamhāpi kuõapā,
jegucchaü kāyanissitaü;
Ādhāro hi’sucī tassa,
kāye tu kuõape ñhitaü.
Miëhe kimiva kāyo’yaü,
asucimhi samuññhito;
Anto asucisampuõõo,
puõõa vaccakuñī viya.
Asucisandate niccaü,
yathā medakathālikā;
Nānākimikulā vāso,
pakkhacandanikā viya.
Gaõóabhūto rogabhūto,
vaõabhūto samussayo;
Atekicchoti jeguccho,
pabhinna kuõapūpamo’ti.

Maraṇānussati Bhāvanā
Pavātadīpa tulyāya,
sāyusantatiyākkhayaü;
Parūpamāya sampassaü,
bhāvaye maraõassatiü.
Mahāsampatti sampattā,
yathā sattā matā idha;
Tathā ahaü marissāmi,
maraõaü mama hessati.
Uppattiyā sahevedaü,
maraõaü āgataü sadā;
Maraõatthāya okāsaü,
vadhako viya esati.
Īsakaü anivattaü taü,
satataü gamanussukaü;
Jīvitaü udayā atthaü,
suriyo viya dhāvati.
Vijju bubbula ussāva,
jalarājī parikkhayaü;
Ghātako v’aripūtassa,
sabbatthā’pi avāriyo.
Suyasatthāma puññiddhī,
buddhi vuddha jinaü cayaü;45
Ghātesi maraõaü khippaü,
kā tu mādisake kathā?
Paccayānañca vekalyā,
bāhirajjhattupaddavā;
Marām’oraü nimesā’pi,
maramāno anukkhaõan’ti.

Āvajjanīya Aṭṭha Mahāsaṃvegavatthu
Bhāvetvā caturārakkhā,
āvajjeyya anantaraü;
Mahāsaüvegavatthūni,
aññha aññhita vīriyo.
Jāti jarā vyādhi cutī apāyā,
atīta appattaka vañña dukkhaü;
Idāni āhāragaveññhi dukkhaü,
saüvegavatthūni imāni aññha.
Pāto ca sāyamapi ceva imaü vidhiñño,
āsevate satatamatta hitābhilāsī;
Pappoti so ti vipulaü hata pāripantho,
seññhaü sukhaü munivisiññhamataü sukhena cā’ti.

Uddisanadhitthanagatha(Good Wishes and The Sharing of Merit)
1. Iminā puñña kammena – upajjhāyā gunuttarā
Acariyāpakārāca mātā pitā piyā mamaṁ.
2. Suriyo candimā rājā – guavantā narā'pi ca
Brahmā Mārā ca Indā ca – lokapālā ca devatā.
3. Yamo mittā manussāca majjhattā verikā'pi ca
Sabbe sattā sukhi hontu puññāni pakatāni me.
4. Sukhaṁ ca tividhaṁ dentu-khippaṁ pāpetha vo mataṁ
Imina puñña kammena iminā uddisena ca
5. Khippā hontu labheceva – taṇhūpādāna chedanaṁ
Ye santāne hinā dhammā – yāva nibbānato mamaṁ
6. Nassantu sabbadā yeva – yattha jāto bhave bhave
Uju citto sati pañño – sallekho viriya vāminā
7. Mārā labhantu nokāsa – kātuṁ ca viriyetu me
Buddho dpavaro nātho – dhammo nātho varuttamo
8. Nātho pacceka sambuddho – sangho nāthottaro mamaṁ
Tesottamānu bhāvena – māro kāsaṁ labhantu mā
Bhavagghupādāya – avīci heṭṭhato
Etthantare satta kāyūpapannā
Rūpi arūpica asaññi saññino
Dukkhā pamuccantu – phusanti nibbutim
Devo vassatu kālena – sassa sampatti hetu ca
Pīto bhavatu loko ca Rājā bhavatu Dhammiko.

Sugatovāda (Exhortation of the well-fared one)
Appamādena, bhikkhave, sampādetha.
Dullabho Buddhuppādo lokasmiṁ.
Dullabho manussatta-paṭilābho.
Dullabhā khaṇa-sampatti.
Dullabhā pababajjā.
Dullabhaṁ Saddhamma-savanaṁ.
Dullabho sappurisa-saṁsevo.
Ārabhatha nikkhamatha – yuñjatha Buddha-sāsane,
Dhunātha maccuno senaṁ – nalāgāraṁ'va kuñjaro.
Yo imasmiṁ Dhamma-vinaye – appamatto vihessati,
Pahāya jāti saṁsāraṁ – dukkhass'antaṁ karissati.

Paicca Samuppāda
Avijjāpaccayā saïkhārā, saïkhārapaccayā viññāõaü,
viññāõapaccayā nāmarūpaü, nāmarūpapaccayā
saëāyatanaü, saëāyatanapaccayā phasso, phassapaccayā
vedanā, vedanāpaccayā taõhā, taõhāpaccayā
upādānaü, upādānapaccayā bhavo, bhavapaccayā jāti,
jātipaccayā jarāmaraõaü sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
Avijjāya tveva asesavirāganirodhā saïkhāranirodho,
saïkhāranirodhā viññaõanirodho, viññaõanirodhā
nāmarūpanirodho, nāmarūpanirodhā saëāyatananirodho,
saëāyatananirodhā phassanirodho,
phassanirodhā vedanānirodho, vedanānirodhā
taõhānirodho, taõhānirodhā upādānanirodho,
upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho,
jātinirodhā jarāmaraõaü sokaparidevadukkhadomanassupāyāsā nirujjhanti.
Evametassa kevalassa dukkhakkhandhassa nirodho hotī’ti.
Aneka jāti sasāra – sandhāvissa anibbisa
Gahakāraka gavesanto – dukkhā jāti punappuna
Gahakāraka ditthosi puna geha na kāhasi
Sabbā te phāsuka bhaggā – gahakūṭa visa kita
Visamkhāra gata citta tahāna khayamajjhagati.

Paṭṭhāna Mātikā Pāha
Hetupaccayo, ārammaõapaccayo,
adhipatipaccayo, anantarapaccayo,
samanantarapaccayo, sahajātapaccayo,
aññamaññapaccayo, nissayapaccayo,
upanissayapaccayo, purejātapaccayo,
pacchājātapaccayo, āsevanapaccayo,
kammapaccayo, vipākapaccayo,
āhārapaccayo, indriyapaccayo,
jhānapaccayo, maggapaccayo,
sampayuttapaccayo, vippayuttapaccayo,
atthipaccayo, natthipaccayo,
vigatapaccayo, avigatapaccayoti.

The Buddha Era
Amhāka kho pana Bhagavā Dīpakara pāda mūlato patthāya, pahama dāna pārami, dutiya sīla pārami, tatiya nekkhamma pārami, catuttha pañña pārami, pañcama viriya pārami chattama khanti pārami sattama sacca pārami, aṭṭhama adhitthāna pārami, navama mettā pārami, dasama upekkhā pārami'ti. Dasa pāramiyo, dasa upa pāramiyo dasa paramttha pāramiyo'ti, samatisa pāramiyo pūretvā, Vessantara attabhāve nibbattitvā, pañca mahā paricchāge katvā Tusita pure nibbattitvā catūhi mahādeva rājuhi katāradhana paticca pañca mahā vilokane viloketvā Suddhodana maha rājāna nissāya Mahā Māyā deviyā kucchismim patisadhi gahitvā, dasamāsaccayena mātu kucchito nikkhamitvā ekūnatisatime, savacchare mahābhinikkhamana nikkhamitvā chabbassāni mahā padāna padahitvā pañcatisatime savacchare vesākhapuṇṇamiya sammāsambodhi abhisabhujjhitvā pañca cattālisa savaccharāni vasītvā sappa savacchare vesākhapuṇṇamiya bhummavāre parinibbāyi.
Tassa kho pana Bhagavato Arahato Sammā Sambuddhassa sāsanam pañca vassa sahassāni pavattissati. Idāni kho pana dve sahassa pañcasata pañca cattālisa savaccharāmi ceva ekna tisati divasāni atikkantāni. Dve sahassa catussata catu paññāsa savaccharāni ceva ekādasa māsāni avasiṭṭhāni. Aya aja savacchare gimhāa utu. Asmi utumhi jeṭṭha māsassa sukka pakkhe paṇṇa rasama candarāramidanti datthabbam.


Punnanumodana & Devanumodana
Idaü me ñātīnaü hotu, sukhitā hontu ñātayo! (x3)
Ettāvatā ca amhehi,
sambhataü puñña-sampadaü,
sabbe devā anumodantu,
sabba sampatti siddhiyā!
Ettāvatā ca amhehi,
sambhataü puñña-sampadaü,
sabbe bhūtā anumodantu,
sabba sampatti siddhiyā!
Ettāvatā ca amhehi,
sambhataü puñña-sampadaü,
sabbe sattā anumodantu,
sabba sampatti siddhiyā!
Ākāsaññhā ca bhummaññhā,
devā nāgā mahiddhikā,
puññantaü anumoditvā,
ciraü rakkhantu sāsanaü!
Ākāsaññhā ca bhummaññhā,
devā nāgā mahiddhikā,
puññantaü anumoditvā,
ciraü rakkhantu desanaü!
Ākāsaññhā ca bhummaññhā,
devā nāgā mahiddhikā,
puññantaü anumoditvā,
ciraü rakkhantu maü paraü!
Asmīṁ vihāre ca ārāme adhivatthā ca devatā,
Anumoditvā ima puñña rakkhantu Jina-sasana.

Punnanumodana
Iminā puñña-kammena, mā me bāla-samāgamo,
sataü samāgamo hotu, yāva nibbāna-pattiyā! (x3)
Idaü me puñña-kammaü āsavakkhayāvahaü hotu. (x3)
Sabba dukkha pamuccatu!
Imāya dhammānudhamma-pañipattiyā Buddhaü pūjemi.
Imāya dhammānudhamma-pañipattiyā Dhammaü pūjemi.
Imāya dhammānudhamma-pañipattiyā Saïghaü pūjemi.
Addhā imāya pañipattiyā jāti-jarā-maraõamhā
parimuccissāmi!

Khamayacana
Kāyena vācā cittena, pamādena mayā kataü,
accayaü khama me bhante, bhūri-pañña tathāgata!
Kāyena vācā cittena, pamādena mayā kataü,
accayaü khama me dhamma, sandiññhika akālika!
Kāyena vācā cittena, pamādena mayā kataü,
accayaü khama me saïgha, puññakkhetta anuttara!
Sādhu! Sādhu! Sādhu!



If there is any error whatever Pali characters or MP3 files are, please kindly inform me.

References: