2012/10/11

巴梵專有名詞新舊音譯對照表


一、諸佛名
巴利語
新音譯
梵語
古音譯
Gotama果德瑪Gautama喬答摩,瞿曇
Vipassi維巴西Vipasyin毘婆屍,毗缽屍
Sikhi西奇Sikhi屍棄,式棄,式詰
Vessabhu韋沙菩Visvabhu毘舍浮,毘舍婆
Kakusandha咖古三塔Krakucchandha拘留孫,拘樓秦
Konàgamana果那嘎馬那Kanagamuni拘那含牟尼
Kassapa咖沙巴Kàsyapa迦葉,迦攝波
Metteyya美德亞Maitreya彌勒,彌帝隸
二、比庫名
巴利語
新音譯
梵語
古音譯
bhikkhu比庫bhiksu比丘,苾芻
Sàriputta沙利子Sàriputra舍利弗,舍梨子
Mahàmoggallàna馬哈摩嘎喇那Mahàmaudgalyàyana摩訶目犍連
Mahàkassapa馬哈咖沙巴Mahàkàsyapa摩訶迦葉
ananda阿難ananda阿難陀,阿難
Upàli伍巴離Upàli優波離,優婆離
Ràhula拉胡喇Ràhula羅睺羅,羅雲
Mahàkaccàna馬哈咖吒那Mahàkàtyàyana摩訶迦旃延
Punnamantàniputta本那滿答尼子Purna-Maitràniputra富樓那滿慈子
Mahàkotthita馬哈果提答Mahàkausthila摩訶俱絺羅
Mahàkappina馬哈咖比那Mahàkalpina摩訶劫賓那
Anuruddha阿奴盧塔Aniruddha阿那律
Nanda難達Nanda難陀
Bàkula,Bakkula拔古喇Vakkula,Bakkula薄拘羅,薄俱羅
Subhuti蘇菩帝Subhuti須菩提
Annà-Kondanna安雅袞丹雅Ajnà-Kaundinya阿若憍陳如
Assaji阿沙基Asvajit阿說示
Pilindavaccha畢陵達瓦差Pilindavatsa畢陵伽婆蹉
Gavampati嘎旺巴帝Gavàmpati憍梵波提
Revata勒瓦答Revata離婆多,離越
Dabba mallaputta達拔馬喇子Dravya mallaputra沓婆摩羅子
Pindola-bhàradvàja賓兜喇跋拉度阿迦Pindola-bhàradvàja賓頭盧跋羅墮阇
Culapanthaka朱臘般他嘎Cudapanthaka周利槃陀迦
Kàludàyin咖嚕達夷Kàlodàyin迦留陀夷
Yasa亞沙Yasa, Yasoda耶舍,耶輸陀
Kimbila, Kimila金比喇Kamphilla金毘羅
Cunda準達Cunda純陀,準陀
Subhadda蘇跋達Subhadra須跋陀羅
Devadatta迭瓦達答Devadatta提婆達多,調達
Udàyi伍達夷Udàyi優陀夷
Upananda伍巴難達Upananda優波難陀
Channa闡那Chandaka車匿,闡鐸迦
Mahinda馬興德Mahendra摩哂陀,摩醯陀
三、比庫尼名
巴利語
新音譯
梵語
古音譯
bhikkhuni比庫尼bhiksuni比丘尼,苾芻尼
Pajàpati-Gotami巴迦巴帝苟答彌Prajàpati-Gautami波阇波提瞿曇彌
Yasodharà亞壽塔拉Yasodharà耶輸陀羅
Khemà柯瑪Ksemà差摩,讖摩
Thullanandà土喇難達Sthulànandà偷蘭難陀
Sa?ghamittà桑喀蜜妲Samghamitrà僧伽蜜多
四、居士名
巴利語
新音譯
梵語
古音譯
Citta吉答Citra質多羅
Ugga伍嘎Ugra鬱伽,鬱迦
Jivaka基瓦咖Jivaka耆婆,耆域,時縛迦
Visàkhà維沙卡Visàkhà毘舍佉
Mallikà瑪莉咖Mallikà末利,摩利迦
Khujjuttarà庫竹答拉Kubjuttarà久壽多羅
Uttarànandamàtà伍答拉難答母Uttarànandamàtà鬱多羅難陀母
Sàmàvati沙瑪瓦帝Ksemavati差摩婆帝
五、國王名
巴利語
新音譯
梵語
古音譯
Bimbisàra賓比薩拉Bimbisàra頻婆娑羅,瓶沙王
Pasenadi巴謝那地Prasenajit波斯匿,缽羅犀那恃多
Udayana伍達亞那Udayana優填王,鄔陀衍那
Ajàtasattu阿迦答沙都Ajàtasatru阿阇世,阿阇多設咄路
Mahànàma馬哈那馬Mahànàma摩訶男,摩訶那摩
Vidudabha維毒噠跋Virudhaka毗琉璃,毗流勒,維樓黎
Asoka阿首咖Asoka阿育王,阿輸迦,阿恕伽
Milinda彌林達Milinda彌蘭陀,彌蘭王
六、古國名
巴利語
新音譯
梵語
古音譯
Magadha馬嘎塔Magadha摩揭陀,摩羯陀,默竭陀
Kosala高沙喇Kausala憍薩羅,拘薩羅,拘舍羅
Vajji瓦基Vajji跋耆,跋阇,跋祇
Kàsi咖西Kàsi迦屍,伽屍,伽奢,伽翅
Malla馬喇Malla末羅,摩羅
Anga盎嘎Anga鴦伽,鴦迦
Kuru古盧Kuru俱盧,居樓,拘樓
Gandhàra甘塔拉Gandhàra犍陀羅,健馱羅,幹陀越
七、城市名
巴利語
新音譯
梵語
古音譯
Sàvatthi沙瓦提Sràvasti舍衛,室羅筏,室羅伐
Vesàli韋沙離Vaisàli毘舍離,吠舍厘
Bàrànasi巴拉納西Vàrànasi巴拉納西斯,婆羅痆斯
Kosambi高賞比Kausàmbi憍賞彌,俱睒彌
Pàtaliputta巴嗒厘子Pàtaliputra波吒厘子,巴連弗
Kapilavatthu咖畢喇瓦土Kapilavastu迦毘羅衛,劫比羅伐窣堵
Lumbini倫比尼Lumbini藍毘尼
Buddhag​​ayà布德嘎亞Buddhag​​ayà菩提伽耶,佛陀伽耶
Kusinàra古西那拉Kusinagara拘尸那揭羅,拘尸那
Uruvela伍盧韋喇Uruvilvà優樓頻螺,烏盧頻螺
Sankassa桑咖沙Sàmkàsya僧伽施,僧迦屍,僧柯奢
Takkasilà答咖西喇Taksasilà德叉尸羅,呾叉始羅
八、律學名詞
巴利語
新音譯
梵語
古音譯
pàtimokkha巴帝摩卡pràtimoksa波羅提木叉
uposatha伍波薩他posadha布薩,布沙他
pàràjika巴拉基嘎,他勝pàràjika波羅夷,波羅市迦
sa?ghàdisesa桑喀地謝沙,僧始終samghàvasesa僧伽婆屍沙,僧殘
nissaggiya pàcittiya尼薩耆亞巴吉帝亞,舍心墮naitsargika pràyascittika尼薩耆波逸提,尼薩耆波夜提
pàcittiya巴吉帝亞,心墮pràyascittika波逸提,波夜提
thullaccaya土喇吒亞,粗罪sthulàtyayat偷蘭遮,薩偷羅
kamma甘馬,業,行為karma羯磨
mànatta馬那答mànatva摩那埵,摩那垛
sàmanera沙馬內拉sràmaneraka沙彌,室羅摩拏洛迦
sàmaneri沙馬內莉sràmanerikà沙彌尼,室羅摩拏理迦
sa?ghàti桑喀帝,重複衣samghàti僧伽梨,僧伽胝
kathina咖提那kathina迦絺那,羯恥那
九、其他名詞
巴利語
新音譯
梵語
古音譯
arahant阿拉漢arhant阿羅漢,阿羅訶
pàrami巴拉密pàramità波羅蜜多,播囉弭多
vipassanà維巴沙那vipasyanà毘婆舍那,毗缽舍那
àcariya阿吒利亞àcàrya阿阇梨,阿遮利耶
十、天部眾名
巴利語
新音譯
梵語
古音譯
Tusita都西答Tusita兜率,兜率陀,都率,睹史多
Yàma亞馬Yàma夜摩,耶摩,焰摩,炎摩
Sakka-devànam-inda沙咖天帝?akra-devànàm-indra帝釋天,釋提桓因,釋迦提婆因陀羅
Vessavana韋沙瓦納Vaisravana毗沙門,吠室囉末拏,鞞沙門
gandhabba甘塔拔gandharva幹闥婆,健達縛,幹沓婆
yakkha亞卡yaksa夜叉,藥叉,悅叉,閱叉,野叉
garula嘎盧臘garuda迦樓羅,迦留羅,揭路荼

採用古音譯的部分巴利專有名詞
音譯
巴利語
梵語
其他古音譯
佛陀buddhabuddha佛馱,浮陀,浮屠,浮圖
釋迦牟尼SakyamuniSakyamuni釋迦文尼,奢迦夜牟尼
釋迦sakyasakya奢迦夜
牟尼munimuni文尼,茂泥
達摩dhammadharma達磨,曇磨,馱摩,曇無
阿毘達摩abhidhammaabhidharma阿毘曇,毗曇,阿鼻達磨
sangha,samghasamgha僧伽,僧佉,僧企耶
沙門samanasramana
室摩末拏,舍囉磨拏
菩薩bodhisattabodhisattva菩提薩埵,菩提索多
菩提bodhibodhi
那摩namonamas南無,南謨,曩謨,納莫
禪那,禪jhànadhyàna馱衍那,持阿那
三摩地samàdhisamàdhi三昧,三摩提,定
瑜伽yogayoga瑜誐,庾伽
涅槃nibbànanirvàna泥洹,泥曰,抳縛南
舍利sarirasarira室利羅,設利羅,實利
支提cetiyacaitya支帝,制多,制底耶
pattapàtra缽多羅,缽和羅,缽盂
袈裟kàsàya,kàsàvakàsàya袈裟野,迦邏沙曳,迦沙
頭陀dhutadhuta杜荼,杜多,投多,偷多
須彌SumeruSumeru蘇迷盧,須彌盧,修迷樓
贍部洲Jambu-dipaJambu-dvipa閻浮提,閻浮利,贍部提
阿槃提AvantiAvanti
臾那yonaYavana餘尼,夜婆那
支那CinaCina至那,震旦,振旦,真丹
摩尼manimani末尼,珠,寶珠
旃檀candanacandana旃檀那,旃陀那,真檀
gàthàgàthà
偈陀,伽陀,偈頌
kappakalpa劫波,劫跛,劫簸,羯臘波
剎那khanaksana叉拏
由旬yojanayojana踰阇那,踰繕那,由延
阿蘇羅asuraasura阿修羅,阿素洛,阿須倫
閻魔YamaYama夜摩,焰摩,琰摩,閻羅
魔, 魔羅màramàra惡魔
阿含àgamaàgama阿笈摩,阿伽摩,阿鋡暮
恒河Ga?gàGa?gà恆迦河,恆伽河,殑伽河
吠陀VedaVeda吠馱,韋陀,毗陀,鞞陀
剎帝利khattiyaksatriya剎利
婆羅門bràhmanabràhmana婆羅賀摩拏,沒囉憾摩
吠舍vessavaisya吠奢,鞞舍,毘舍
首陀羅suddasudra首陀,戍陀羅,戍達羅
旃陀羅candàlacandàla旃荼羅,栴荼羅,旃提羅
尼幹陀niganthanirgrantha尼幹,暱揭爛陀